The Sanskrit Reader Companion

Show Summary of Solutions

Input: kāṣṭhāt agniḥ jāyate mathyamānādbhūmistoyam khanyamānā_dadāti sotsāhānām nāstyasādhyām nārāṇām mārgārabdhāḥ sarvayatnāḥ phalanti

Sentence: काष्ठात् अग्निः जायते मथ्यमानाद्भूमिस्तोयम् खन्यमाना ददाति सोत्साहानाम् नास्त्यसाध्याम् नाराणाम् मार्गारब्धाः सर्वयत्नाः फलन्ति
काष्ठात् अग्निः जायते मथ्यमानात् भूमिः तोयम् खन्यमाना ददाति सोत्साहानाम् नास्त्यसाध्याम् नाराणाम् मार्ग आरब्धाः सर्व यत्नाः फलन्ति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria